index
अस्माकं विषये

मम दुकाने मम यात्रा कथं आरब्धा

चर्मकार्यं सम्बद्धं अस्माकं जीवनं बहुवर्षपूर्वं आरब्धम् यदा अहं पश्चिमभारते निवसन् आसीत् मम पिता एकः आश्चर्यजनकः कलाकारः स्वतन्त्रभावना च आसीत् यः निश्चितरूपेण तस्य परितः सर्वेषां कृते महान् प्रेरणास्रोतः आसीत्, ततः 21 वर्षे अहं मम पितुः चर्मकार्यशालायां कार्यं कर्तुं आरब्धवान् सः मम आधारं दत्तवान् यत् अहं निर्माणं कर्तुं शक्नोमि तथा च मम स्वशैल्याः डिजाइनस्य विषये सर्वं ज्ञातव्यं भवति स्म तथा च सर्वाणि व्यापारस्य युक्तयः ।

अहं तदा आरभ्य चर्मणा सह कार्यं करोमि तथा च वर्षेषु मम शैली, युक्तयः च विकसिताः, उन्नताः च अभवन् । 7 years ago अस्माकं स्वप्नः अस्ति यत् अस्माकं लघुपरिवारस्य पोषणं करणीयम् यत् वयं यत् कर्तुं प्रीयमाणाः स्मः। पूर्वं वयं बहु यात्रां कृतवन्तः यतः वयं मन्यामहे यत् भिन्नसंस्कृतीनां शिक्षणं अत्यावश्यकम् अस्ति तथा च अस्माकं शैल्याः विकासाय अपि अस्मान् साहाय्यं कृतवान्। अस्माकं सर्वे उत्पादाः शतप्रतिशतम् हस्तनिर्मिताः सन्ति प्रेम्णा विवरणेषु ध्यानं च।

चर्मशिल्पस्य अस्माकं मुख्यं उद्देश्यं अद्वितीयं, व्यक्तिगतं, सुन्दरं च जनानां कृते अद्वितीयं, व्यक्तिगतं, सुन्दरं च उत्पादं निर्मातुं वर्तते। BIG THANKS BIG LOVE सर्वे मम आगन्तुकाः

Our Story

Crafting Tomorrow, Sustainably by Hand

अस्माकं कथा

श्वः शिल्पं, हस्तेन स्थायिरूपेण

1. प्रत्येकं स्क्रैपस्य द्वितीयं जीवनम्

वयं बृहत्कारखानानां अवशिष्टानि अप्रयुक्तानि च चर्मणि सङ्गृह्णामः — ये खण्डाः उत्पादनतलं न प्राप्नुवन्ति । तान् क्षीणं कर्तुं न त्यक्त्वा वयं तान् उद्देश्यपूर्वकं पुनः सजीवं कुर्मः। प्रत्येकं उद्धारितचर्मखण्डं शोधितं, उपचारं कृत्वा, प्रेम्णा किमपि नूतनं आकारं दत्तं भवति — पुनः जीवितुं सज्जम् ।

2. अदृष्टात् निर्मितम्

यत् कारखानानां कटनरूपेण आरभ्यते तत् अस्माकं हस्ते कालातीतम् कला भवति। विचारणीयनिर्माणस्य मन्दशिल्पस्य च माध्यमेन अस्माकं शिल्पिनः उपेक्षितं चर्म कार्यात्मकं, सुन्दरं खण्डं परिणमयन्ति — मेखला, बटुकाः, फैशनात् परं अर्थं वहन्ति उपसाधनं च

3. प्रत्येकं सिले स्थायित्वम्

वयं द्रुतफैशनं न विश्वसामः। वयं मनःपूर्वकं निर्माणे विश्वसामः — यत्र प्रत्येकं सिलेखः अपशिष्टस्य न्यूनीकरणस्य, अस्माकं ग्रहस्य सम्मानस्य च सोपानम् अस्ति । प्रत्येकं Craftehand निर्माणं वृत्ताकारस्य डिजाइनस्य उत्सवः अस्ति — स्थायित्वं शैली च हस्तेन हस्तेन अस्तित्वं प्राप्तुं शक्नोति इति सिद्धयति ।

4. सम्यक् अपूर्णः

वयं तान् चिह्नानि, छायाः, बनावटाः च आलिंगयामः ये अन्ये तिरस्कुर्वन्ति । एते प्राकृतिकाः अपूर्णताः सामग्रीयाः यात्रायाः कथाः कथयन्ति — प्रत्येकं Craftehand उत्पादं एकप्रकारस्य कृत्वा । अपूर्णतायां प्रामाणिकतां प्राप्नुमः; शिल्पकलायां वयं सौन्दर्यं प्राप्नुमः।

5. उत्तमभविष्यस्य कृते डिजाइनं कृतम्

क्राफ्टहैण्ड् ब्राण्ड् इत्यस्मात् अधिकम् अस्ति — एषः एकः विश्वासः अस्ति । उत्तरदायी फैशनः समुदायानाम् सशक्तिकरणं, प्रकृतेः रक्षणं, चेतनविकल्पानां प्रेरणा च कर्तुं शक्नोति इति विश्वासः । वयं कुशलशिल्पिभिः सह कार्यं कुर्मः ये प्रत्येकस्मिन् सृष्टौ स्वहृदयं शिल्पं च पातयन्ति, गुणवत्तां सुनिश्चितं कुर्वन्ति यत् स्थास्यति, कथाः च जीवन्ति।

6. हस्तात् हृदयं यावत्

वयं यत्किमपि उत्पादं निर्मामः तत् सम्बन्धः एव — निर्मातुः, सामग्रीः, भवतः च मध्ये । यदा भवन्तः Craftehand इति चिनोति तदा भवन्तः केवलं उपसाधनं न धारयन्ति; त्वं नवीकरणस्य, सम्मानस्य, उत्तरदायित्वस्य च कथां धारयसि।

शिल्पहस्त — प्रयोजनेन निर्मितम् । Designed to Care इति ।

वयं न केवलं अद्यत्वे, अपितु श्वः कृते सृजामः। यतः प्रत्येकं हस्तः यः सावधानीपूर्वकं शिल्पं करोति सः अधिकं स्थायित्वं धारयितुं साहाय्यं करोति।

4. Perfectly Imperfect

We embrace the marks, shades, and textures that others might reject. These natural imperfections tell stories of the material’s journey — making every Craftehand product one of a kind. In imperfection, we find authenticity; in craftsmanship, we find beauty.

5. Designed for a Better Future

Craftehand is more than a brand — it’s a belief. A belief that responsible fashion can empower communities, protect nature, and inspire conscious choices. We work with skilled artisans who pour their heart and craft into every creation, ensuring quality that lasts and stories that live on.

6. From Hand to Heart

Every product we make is a connection — between maker, material, and you. When you choose Craftehand, you’re not just wearing an accessory; you’re wearing a story of renewal, respect, and responsibility.

Craftehand — Crafted with Purpose. Designed to Care.

We create not just for today, but for tomorrow. Because every hand that crafts with care helps shape a more sustainable world.

WhatsApp