भवतः मेखलापुटस्य परिचर्या
अस्माकं मेखलापुटाः साहसिकस्य, साहसिकजीवनस्य कृते विचारपूर्वकं निर्मिताः सन्ति — भवान् पादचारीमार्गाणां अन्वेषणं करोति, उत्सवेषु नृत्यं करोति, अथवा केवलं दैनन्दिनयात्राम् आलिंगयति वा। किञ्चित् सावधानीपूर्वकं भवतः पुटं आगामिषु बहुवर्षेषु (स्मृतिषु च) विश्वसनीयः सहचरः भविष्यति।
प्रत्येकं खण्डं स्थायिसामग्रीणां, दृढनिर्माणस्य च उपयोगेन निर्मितं भवति, परन्तु सर्वेषां पोषितवस्तूनाम् इव नैमित्तिकपरिचर्यायाः, ध्यानस्य च लाभः भविष्यति । इदं सरलं परिचर्यामार्गदर्शकं सुनिश्चितं कर्तुं साहाय्यं करिष्यति यत् भवतः बैगः निरन्तरं सर्वोत्तमरूपेण दृश्यते, सुन्दरं कार्यं करोति, चरित्रेण आकर्षणेन च वयः भवति।
आरम्भात् पूर्वं कतिपये सुवर्णनियमाः
जेबं अतिपूरणं परिहरन्तु – यथापि प्रलोभनं भवति! भवतः पुटस्य अतिभारः सिलाईं प्रति अनावश्यकं तनावं जनयितुं शक्नोति तथा च कालान्तरे तस्य आकारः नष्टः भवितुम् अर्हति ।
हार्डवेयरं शुष्कं स्थापयन्तु – अस्माकं सर्वाणि पुटं दृढधातुकीलकैः हार्डवेयरैः च डिजाइनं कृतम् अस्ति । स्थायित्वार्थं निर्मितस्य आर्द्रतायाः वा रसायनानां (यथा लोशन, इत्रं, सफाईस्प्रे वा) संपर्कात् कलङ्कः वा जङ्गमः वा भवितुम् अर्हति । दीर्घकालं यावत् प्रकाशं स्थायित्वं च प्राप्तुं तान् शुष्कं रक्षितं च स्थापयितुं सर्वोत्तमम्।
1. चर्मपरिचर्या
चर्म अस्माकं बहु प्रियसामग्रीषु अन्यतमम् अस्ति — न केवलं तस्य बलस्य, लचीलतायाः च कृते, अपितु कालान्तरेण विकसितस्य सुन्दरस्य चरित्रस्य कृते अपि । प्रत्येकं उपयोगेन मृदु भवति, समृद्धं पटिना च प्राप्नोति यत् अद्वितीयं भवतः भवति ।
- शोधनार्थं मृदुना किञ्चित् आर्द्रवस्त्रेण मन्दं मार्जयेत् । आवश्यकता चेत् चर्मविशिष्टस्य स्वच्छकस्य अल्पमात्रायाः उपयोगं कुर्वन्तु — परन्तु सर्वदा प्रथमं पट्टिकापरीक्षां कुर्वन्तु ।
- सिक्तं वा स्क्रबं वा परिहरन्तु। चर्मवायुः स्वाभाविकतया शुष्कं भवतु, प्रत्यक्षतापात् सूर्यप्रकाशात् वा दूरम् ।
- यदि चर्म शुष्कं अनुभवितुं आरभते तर्हि भवन्तः अल्पमात्रायां चर्मबामं वा कण्डिशनरं वा प्रयोक्तुं शक्नुवन्ति — अल्पमात्रायां प्रयोगं कुर्वन्तु ।
- खरचः वा स्कफः वा ? चर्मणि प्राकृतिकतैलानां कारणात् अङ्गुलीभिः मृदुवस्त्रेण वा बहवः चिह्नाः मन्दं मन्दं कर्तुं शक्यन्ते ।
- तथा च सर्वाधिकं महत्त्वपूर्णं यत् : चर्म अद्भुतरूपेण मरम्मतं कर्तुं शक्यते। किञ्चित् अतिरिक्तं परिचर्या दातुं मा संकोचयन्तु — अथवा आवश्यकतायां किञ्चित् ताजगीं प्राप्तुं विश्वसनीयस्थानीयविशेषज्ञस्य समीपं नेतुम्।
2. चर्म
अस्माकं शाकाहारीचर्मपुटं स्निग्धं, चर्मसदृशं परिष्करणं कृत्वा स्थायिलेपितवस्त्रेण निर्मितं भवति। यद्यपि ते कठोररूपेण निर्मिताः सन्ति तथापि तेषां वास्तविकचर्मणापेक्षया सौम्यतरस्य उपायस्य आवश्यकता वर्तते।
- मृदुना आर्द्रवस्त्रेण स्वच्छं मार्जयन्तु - उष्णजलं सर्वोत्तमम्।
- कठोरशुद्धिस्प्रे, मद्यं, रासायनिकविलायकं वा परिहरन्तु, येन पृष्ठभागः दारणं वा शुष्कं वा भवितुम् अर्हति । शुष्कं प्रत्यक्षसूर्यप्रकाशात् बहिः च स्थापयन्तु।
- यदि शाकाहारी चर्म आर्द्रं भवति तर्हि शुष्कं कर्तुं तापस्य वा केशशुष्ककस्य वा उपयोगं न कुर्वन्तु - केवलं वायुशुष्कं कुर्वन्तु।
- क्षीणं वा विवर्तनं वा न भवतु इति शीतलं प्रत्यक्षसूर्यप्रकाशात् बहिः कुत्रचित् संग्रहयन्तु ।
- तस्य सम्यक् व्यवहारं कुर्वन्तु, ततः भवतः शाकाहारी चर्मपुटं तस्य आकारं धारयिष्यति, कालान्तरे सुन्दरं च समाप्तं करिष्यति।
नवीन-पुटगन्धस्य विषये एकः टिप्पणी
केचन चर्मपुटाः नवनिर्मितसमये लघुगन्धं वहन्ति — एतत् सर्वथा सामान्यं केवलं सामग्रीनां निवेशनस्य परिणामः च । इदं किमपि प्रकारेण हानिकारकं नास्ति, नियमितरूपेण उपयोगेन कालान्तरेण गन्धः स्वाभाविकतया क्षीणः भविष्यति ।
यदि भवन्तः प्रथमं गन्धं किञ्चित् प्रबलं पश्यन्ति तर्हि वयं भवतः पुटं सुवायुयुक्ते स्थाने, प्रत्यक्षसूर्यप्रकाशात् दूरं स्थापयितुं अनुशंसयामः । एतेन गन्धः मन्दं शीघ्रं विसर्जितः भविष्यति ।
3. कैनवास कपास मेखला परिचर्या
कैनवास-कपासः दैनन्दिन-परिधानस्य कृते अद्भुतः विकल्पः अस्ति — सः दृढः, संरचितः, स्वाभाविकतया श्वसनीयः च अस्ति । परन्तु सर्वेषां वस्त्राणां इव सौम्य-मनन-सफाई-करणेन अस्य लाभः भवति ।
- लघुपृष्ठचिह्नानि दूरीकर्तुं मृदुना आर्द्रवस्त्रेण मन्दं मार्जयन्तु ।
- गभीरतरं स्वच्छतायै मन्दजलं अल्पमात्रायां मृदुसाबुनेन सह उपयुज्यताम् । क्षेत्रं सावधानीपूर्वकं मज्जयन्तु — **पटस्य घर्षणं वा सिञ्चनं वा परिहरन्तु।
- मेखलां धारयितुं वा संग्रहीतुं वा पूर्वं सम्पूर्णतया वायुशुष्कं कर्तुं ददातु।
- यदि भवतः कैनवासः धूलिपूर्णः वा रेतयुक्तः वा भवति तर्हि **मृदुब्रशः स्वच्छं पोंछितुं पूर्वं मलिनमवशेषं दूरीकर्तुं साहाय्यं कर्तुं शक्नोति।
वस्त्रस्य अखण्डतां रक्षितुं तस्य संरचनां च निर्वाहयितुम् कृपया कठोरप्रक्षालकानाम्, **स्क्रबिंग्, अथवा **यन्त्रप्रक्षालनस्य उपयोगं परिहरन्तु।
मेखला क्लिप्स
यदा वयं प्रथमवारं मेखलापुटस्य निर्माणं आरब्धवन्तः तदा वयं पारम्परिकं बकलं, नेत्रबन्धनं च प्रयुक्तवन्तः । तथापि कालान्तरे वयं कतिपयानि आव्हानानि लक्षयितुम् आरब्धाः - १.
- पट्टिकासामग्री नियमितप्रयोगेन प्रसारितुं शक्नोति स्म ।
- छिद्राणि विस्तृतानि भवेयुः, येन फिट् प्रभावितं भवति ।
- तथा च यदा कदा धातुनेत्रपटलानि बहिः गन्तुं शक्नुवन्ति स्म, येन मरम्मतं कठिनं भवति स्म, प्रायः विशेषज्ञस्य आवश्यकता भवति स्म ।
एतान् अनुभवान् अवलोक्य वयं सुधारस्य अवसरं दृष्टवन्तः।
वयं अधिकं विश्वसनीयं स्थायित्वं च बन्धनप्रणालीं विकसितवन्तः — यत् स्थायित्वं प्राप्तुं निर्मितं, उपयोगाय सुलभं, परिपालनं च सरलतरम् ।
अस्माकं क्लिप् तथा रिंग बन्धनम्
अस्माकं क्लिप् तथा रिंग बन्धनप्रणाली सरलतां स्थायित्वं च मनसि कृत्वा डिजाइनं कृतम् अस्ति। ते सन्ति:
- न चक्षुषः विदारयितुं
- न भग्नाः बकसाः
- न च किमपि यस्य मरम्मतार्थं विशेषसाधनानाम्, सिलाई, चर्मकार्यस्य वा आवश्यकता भवति
इदं दृढं, सुरक्षितं, तथा च — सर्वोत्तमम् — **आवश्यकतानुसारं प्रतिस्थापनं सुलभम् ।
यदि भवतः क्लिप् कदापि क्षीणः भवति वा भग्नः भवति तर्हि वयं अस्माकं वेबसाइट् मध्ये मूल्यमूल्येन प्रतिस्थापनक्लिप्स् प्रदामः। केवलं पुरातनं क्लिप् स्खलन्तु, नूतने **सूत्रं स्थापयन्तु, ततः भवतः पुटं गन्तुं सज्जं भवति — तया सुन्दरेण, जीर्णेन चरित्रेण सह सम्पूर्णं यत् केवलं कालान्तरेण विकसितं भवति
जलरोधकता
वयं अस्माकं पुटयोः जलरोधकचिकित्सां न प्रयोजयामः, यतः अस्माकं बहवः ग्राहकाः प्राकृतिकं परिष्करणं अद्वितीयं च पटिना च प्रशंसन्ति यत् उपयोगेन सह कालान्तरे सुन्दरं विकसितं भवति।
तत् उक्तं, केचन ग्राहकाः स्वयमेव स्वपुटं जलरोधकं कर्तुं चयनं कुर्वन्ति एव — विशेषतः चर्म-कैनवासशैल्याः कृते — स्वजीवनशैल्याः जलवायुस्य वा अनुकूलतायै
यद्यपि वयं विशिष्टब्राण्ड्-अनुशंसितुं न शक्नुमः अथवा गारण्टीं दातुं न शक्नुमः यत् कश्चन उपचारः भवतः पुटस्य सामग्रीं कथं प्रभावितं कर्तुं शक्नोति, तथापि निश्चितरूपेण एषः विकल्पः अस्ति यत् भवान् विचारयितुम् इच्छति।
यदि भवान् तत् कर्तुं निश्चयति तर्हि वयं अनुशंसयामः यत् -
- प्रथमं लघु, गुप्तक्षेत्रे पैच परीक्षणम्।
- भवतः पुटं यस्मात् पदार्थात् निर्मितं तस्य कृते विशेषरूपेण निर्मितस्य उत्पादस्य उपयोगेन।
यदि भवतः किमपि प्रश्नं अस्ति वा समीचीनपरिचर्याविधिं चयनं कर्तुं मार्गदर्शनस्य आवश्यकता अस्ति तर्हि कृपया हस्तं प्रसारयितुं न संकोचयन्तु — वयं सर्वदा साहाय्यं कर्तुं प्रसन्नाः स्मः ।