index

शिपिंग नीति


वयं भवतः आदेशं यथाशीघ्रं कुशलतया च संसाधितुं प्रेषयितुं च प्रतिबद्धाः स्मः।

प्रसंस्करण समय
सर्वे आदेशाः सामान्यतया २–३ व्यावसायिकदिनानां अन्तः संसाधिताः निर्यातिताः च भवन्ति । दुर्लभपरिस्थितौ, प्रक्रियायां ५ व्यावसायिकदिनानि यावत् समयः भवितुं शक्नोति, यत् परिमाणस्य अथवा अनुकूलनस्य अनुरोधस्य आधारेण भवति ।

अन्तर्राष्ट्रीय शिपिंग
वयं गर्वेण भारतात् FREE Worldwide Shipping प्रदामः, सुरक्षितं शीघ्रं च अन्तर्राष्ट्रीयवितरणार्थं DHL Express इत्यस्य उपयोगेन।

एकवारं भवतः आदेशः प्रेषितः चेत् अनुसरणसङ्ख्या प्रदत्ता भविष्यति।

DHL Express वेबसाइट् मार्गेण भवान् स्वस्य पार्सल् इत्यस्य निरीक्षणं कर्तुं शक्नोति।

एकदा भवतः मालवाहनं भारतात् निर्गच्छति तदा भवतः क्षेत्रस्य आधारेण भवतः स्थानीयदेशस्य डाकसेवायाः अथवा कूरियरसेवायाः माध्यमेन अनुसरणं निरन्तरं भविष्यति।

यदि भवान् भिन्नं कूरियरसेवां प्राधान्यं ददाति तर्हि वयं समायोजितुं प्रसन्नाः स्मः-कृपया अस्माभिः सम्पर्कं कुर्वन्तु, वयं भवता सह उत्तमं समाधानं अन्वेष्टुं कार्यं करिष्यामः।

अनुमानित वितरण समय
अन्तर्राष्ट्रीयप्रसवः प्रायः ५-७ व्यावसायिकदिनेषु एव आगच्छति । परन्तु भवतः देशस्य सीमाशुल्कप्रक्रियायाः अथवा स्थानीयकूरियरविलम्बस्य आधारेण दुर्लभेषु प्रकरणेषु वितरणं ९ दिवसपर्यन्तं भवितुं शक्नोति ।

वैट एवं आयात शुल्क

  • अन्तर्राष्ट्रीय-आदेशानां कृते विशेषतः भारतात् बहिः आदेशस्य कृते : १.
  • भवता स्वस्य पार्सल् प्राप्ते वैट्, सीमाशुल्कं, आयातकरं वा दातुं बाध्यं भवितुम् अर्हति ।
  • एतानि शुल्कानि अस्माकं उत्पादस्य अथवा शिपिङ्गमूल्ये न समाविष्टानि सन्ति तथा च क्रेतुः दायित्वम् अस्ति।
  • भवतः आदेशः सीमाशुल्केन यावत् सर्वाणि प्रयोज्यशुल्कानि न दत्तानि तावत् धारयितुं शक्यते।
  • आदेशं दातुं पूर्वं भवतः देशस्य आयातनियमानां करदायित्वस्य च जाँचं कर्तुं वयं दृढतया अनुशंसयामः।
WhatsApp