प्रत्यागमन नीति
वयं यथार्थतया आशास्महे यत् भवान् स्वस्य [Your Website Name] उत्पादेन पूर्णतया सन्तुष्टः अस्ति। तथापि यदि किमपि सर्वथा सम्यक् नास्ति तर्हि कृपया [भवतः कम्पनी ईमेल] इत्यत्र अस्मान् सम्पर्कयितुं मा संकोचयन्तु — वयं भवतः पुनरागमनस्य व्यवस्थायां सहायतां कर्तुं प्रसन्नाः भविष्यामः ।
1. प्रत्यागच्छति
वयं क्रयणदिनात् ७ दिवसीयं प्रत्यागमननीतिं प्रदामः।
यदि ७ दिवसाभ्यः अधिकाः व्यतीताः सन्ति तर्हि वयं बहु क्षमामः, परन्तु वयं धनवापसीं वा आदानप्रदानं वा दातुं असमर्थाः स्मः।
प्रत्यागमनस्य योग्यतां प्राप्तुं भवतः द्रव्यं अप्रयुक्तं भवितुमर्हति तथा च यस्मिन् दशायां प्राप्तम् आसीत् तस्मिन् एव स्थितिः भवितुमर्हति ।
वयं कृपया याचयामः यत् भवान् तत् वस्तु प्रत्यागत्य सावधानीपूर्वकं सम्पादयतु, तत् संकुलं करोतु च।
भवतः पुनरागमनं पूर्णं कर्तुं वयं कृपया याचयामः यत् भवान् रसीदं वा क्रयणस्य प्रमाणं वा प्रदातव्यम् ।
कृपया भवतः चालानस्य प्रतिलिपिं भवतः पुनरागमनस्य कारणं व्याख्याय संक्षिप्तं टिप्पणं च समाविष्टं कुर्वन्तु।
कतिपयेषु सन्दर्भेषु केवलं आंशिकं धनवापसीं दातुं शक्यते (यदि प्रयोज्यम्), यथा-
- ये वस्तूनि उपयोगस्य स्पष्टलक्षणं दर्शयन्ति
- यत्किमपि वस्तु प्रसवस्य ७ दिवसेभ्यः अधिकेभ्यः अनन्तरं प्रत्यागच्छति
एतादृशेषु परिस्थितिषु भवतः अवगमनस्य वयं प्रशंसां कुर्मः।
2. धनवापसी (यदि प्रयोज्यम्) .
एकदा वयं भवतः प्रत्यागतं वस्तु प्राप्य निरीक्षयामः तदा तस्य प्राप्तेः पुष्ट्यर्थं भवन्तं ईमेल प्रेषयिष्यामः ।
भवतः धनवापसी अनुमोदितं वा अङ्गीकृतं वा इति अपि वयं भवन्तं सूचयिष्यामः।
यदि भवतः धनवापसी अनुमोदितं भवति तर्हि तस्य प्रक्रिया भविष्यति, तथा च राशिः स्वयमेव कतिपयेषु व्यावसायिकदिनेषु भवतः मूलदेयताविधौ (यथा भवतः क्रेडिट् कार्ड्) जमा भविष्यति
3. विलम्बेन वा अनुपलब्धं वा धनवापसी (यदि प्रयोज्यम्) .
यदि भवान् अद्यापि स्वस्य धनवापसीं न प्राप्तवान् तर्हि वयं कृपया निम्नलिखितपदार्थान् सुचयामः।
- कृपया पुनः स्वस्य बैंकखातं पश्यन्तु यत् धनवापसी प्रक्रिया न कृता इति सुनिश्चितं कुर्वन्तु।
- ततः, भवतः क्रेडिट् कार्ड् कम्पनीं सम्पर्कयन्तु , यतः भवतः वक्तव्ये धनवापसीं दृश्यमानं भवितुं किञ्चित् समयः भवितुं शक्नोति।
- You may also want to reach out to your bank , यतः प्रायः धनवापसीं पोस्ट् कर्तुं पूर्वं किञ्चित् प्रक्रियासमयः भवति।
यदि भवान् उपर्युक्तानि सर्वाणि पदानि सम्पन्नवान् तथापि भवतः धनवापसी न प्राप्तवान् तर्हि कृपया [भवतः कम्पनी-ईमेल] इत्यत्र अस्मान् सम्पर्कयितुं मा संकोचयतु — वयं भवतः अधिकं सहायतां कर्तुं प्रसन्नाः भविष्यामः
4. आदानप्रदानं (यदि प्रयोज्यम्) .
वयं Xindus मार्गेण निःशुल्कं प्रतिगमनं प्रदामः। भवद्भ्यः निःशुल्कं पुनरागमनलेबलं प्रदत्तं भविष्यति, उत्पादं च पूर्णतया निःशुल्कं प्रत्यागन्तुं शक्यते ।
कृपया स्वस्य वस्तु निम्नलिखितपते प्रेषयन्तु।
XINDUS RETURNS (तेरुपती बालाजी एक्स्पो)
1624 एस मोजावे आर डी, सुइट 110
लास वेगास, एनवी 89104
सम्पर्क करें- +1 702-908-4766
एकवारं भवतः द्रव्यं प्राप्ते भवतः सहायतां कर्तुं वयं प्रसन्नाः भविष्यामः।
5. उपहाराः
यदि क्रयणसमये तत् वस्तु उपहाररूपेण चिह्नितं कृत्वा प्रत्यक्षतया भवतः कृते प्रेषितम् आसीत् तर्हि भवतः पुनरागमनस्य मूल्यस्य उपहारस्य श्रेयः प्राप्स्यति । एकदा वयं प्रत्यागतं वस्तु प्राप्तवन्तः तदा भवद्भ्यः उपहारप्रमाणपत्रं प्रेषितं भविष्यति।
If the item was not marked as a gift , or if the order was shipped to the gift giver , वयं मूलक्रेतुः कृते धनवापसीं निर्गच्छामः , ते च प्रत्यागमनस्य सूचनां प्राप्नुयुः।
6. शिपिंग
स्वस्य उत्पादं प्रत्यागन्तुं कृपया निम्नलिखितपते मेलद्वारा प्रेषयन्तु।
XINDUS RETURNS (तेरुपती बालाजी एक्स्पो)
1624 एस मोजावे आर डी, सुइट 110
लास वेगास, एनवी 89104
सम्पर्क करें- +1 702-908-4766
कृपया ज्ञातव्यं यत् भवतः आदानप्रदानस्य वस्तुनः भवतः समीपं गन्तुं यः समयः भवति सः भवतः स्थानानुसारं भिन्नः भवितुम् अर्हति ।
यदि भवान् $50 तः अधिकमूल्यं वस्तु प्रत्यागच्छति तर्हि वयं अनुशंसनीयं शिपिंगसेवायाः उपयोगं कर्तुं वा शिपिंगबीमाक्रयणं कर्तुं वा अनुशंसयामः।
कृपया अवगच्छन्तु यत् वयं अनुसरणं विना प्रत्यागतानां वस्तूनाम् प्राप्तेः गारण्टीं दातुं न शक्नुमः।