index
महिलावस्त्रेषु जेबस्य नारीवादी इतिहासः

0 टिप्पणी

महिलावस्त्रेषु जेबस्य इतिहासः लैङ्गिकविषमतायाः, स्वायत्ततायाः कृते स्त्रियाः संघर्षस्य च व्यापककथायाः सह सम्बद्धः अस्ति शताब्दशः महिलाः पुरुषवस्त्रेषु मुख्यं वस्तु आसीत् जेबस्य...

अधिकं पठन्तु
यत् व्यावहारिकं फैशन-अग्रेसरं च सहायकं यत् भवन्तः न जानन्ति स्म यत् भवन्तः आवश्यकम्

0 टिप्पणी

अन्तिमेषु वर्षेषु शैल्याः व्यावहारिकतायाः च संयोजनाय परमसहायकत्वेन जेबमेखलाः लोकप्रियतां प्राप्तवन्तः । यथा यथा फैशनजगत् कार्यक्षमतां अधिकाधिकं आलिंगयति तथा तथा पारम्परिकहस्तपुटस्य...

अधिकं पठन्तु
महिलानां फैशनस्य जेबस्य विकासः : गुप्ततः मुख्यधारापर्यन्तं

0 टिप्पणी

महिलानां फैशनस्य जेबस्य विकासः केवलं कार्यक्षमतायाः विषये एव नास्ति अपितु समाजस्य परिवर्तनशीलगतिशीलतायाः लैङ्गिकभूमिकायाः ​​च गहनतया बद्धः अस्ति। शताब्दशः यावत् जेबः...

अधिकं पठन्तु
आधुनिक अलमारीषु कार्यात्मकफैशनस्य भूमिका

0 टिप्पणी

अन्तिमेषु वर्षेषु कार्यात्मकफैशनस्य प्रवृत्तिः वर्धमाना अस्ति, अधिकाः जनाः तादृशानि वस्त्राणि अन्विषन्ति ये न केवलं उत्तमं दृश्यन्ते अपितु व्यावहारिकं प्रयोजनमपि सेवन्ते...

अधिकं पठन्तु
WhatsApp