index

महिलावस्त्रेषु जेबस्य इतिहासः लैङ्गिकविषमतायाः, स्वायत्ततायाः कृते स्त्रियाः संघर्षस्य च व्यापककथायाः सह सम्बद्धः अस्ति शताब्दशः महिलाः पुरुषवस्त्रेषु मुख्यं वस्तु आसीत् जेबस्य व्यावहारिकलाभात् बहिष्कृताः आसन् । यदा पुरुषाः चिरकालात् स्वसामग्रीवाहनार्थं जेबस्य सुविधां प्राप्नुवन्ति स्म, तदा प्रायः स्त्रियाः वस्त्राणि व्यक्तिगतवस्तूनाम् संग्रहणार्थं कार्यात्मकं स्थानं विना एव निर्मिताः आसन् विक्टोरियायुगे एषः बहिष्कारः विशेषतया स्पष्टः आसीत्, यतः महिलानां फैशनं सुकुमारं, अलङ्कारिकं, रूपं च केन्द्रीकृत्य निर्मितम् आसीत् जेबः स्त्रियाः आकृतिं बाधते वा तस्याः वस्त्रस्य डिजाइनं बाधते वा इति विचारः स्त्रियाः वस्त्रात् सर्वथा निष्कासनं कृतवान्

स्त्रियः स्वसामग्रीम् वहितुं सृजनात्मकसमाधानं अन्वेष्टुम् अर्हन्ति स्म, प्रायः गुप्तजेबस्य आश्रयं कुर्वन्ति स्म अथवा कटिरेखायां पुटं बद्धवन्तः । एते विकल्पाः यद्यपि व्यावहारिकं प्रयोजनं साधयन्ति स्म तथापि तेषु स्त्रियाः उपरि स्थापितानि बृहत्तराणि सामाजिकानि बाधानि प्रकाशितानि आसन् । स्त्रियाः वस्त्रेषु कार्यात्मकजेबस्य अभावः अस्य व्यापकविचारस्य प्रतीकः आसीत् यत् स्त्रियः कार्यात्मकाः न तु अलङ्कारिकाः भवेयुः इति अपेक्षितम्, समाजे तेषां भूमिका घरेलुक्षेत्रे एव सीमितम् इति फ्रांसीसीक्रान्तिकाले महिलानां जेबं प्राप्तुं असमर्थता राजनैतिकसामाजिक-आन्दोलनेषु तेषां सहभागितायाः नियन्त्रणस्य साधनरूपेण दृश्यते स्म । जेबः महिलानां विश्वे गन्तुं समाजे पूर्णतया भागं ग्रहीतुं च स्वतन्त्रतायाः प्रतीकं जातम्, जेबस्य आग्रहः च महिलाधिकारस्य व्यापकसङ्घर्षेण सह बद्धः आसीत्

यथा यथा मताधिकार-आन्दोलनं गतिं प्राप्नोति स्म तथा तथा स्त्रियाः वस्त्रेषु जेब-युद्धं केवलं व्यावहारिकतायाः इच्छायाः अपेक्षया अधिकं जातम्; तत् समानतायाः स्वायत्ततायाः च आह्वानस्य प्रतिनिधित्वं करोति स्म । महिलाः तादृशानि वस्त्राणि आग्रहयन्ति स्म यत् न केवलं उत्तमं दृश्यते अपितु तेषां व्यावहारिक आवश्यकतानां पूर्तये अपि निर्मितम् आसीत् । कालान्तरे महिलावस्त्रेषु जेबस्य समावेशः आरब्धः, परन्तु तेषां समावेशः अद्यापि विवादास्पदः विषयः आसीत् । अद्यत्वे यदा बहवः महिलानां वस्त्राणि कार्यात्मकानि जेबानि दर्शयन्ति तदा यथार्थतया समावेशीव्यावहारिकफैशनस्य युद्धं निरन्तरं वर्तते । जेबस्य नारीवादी इतिहासः स्मारकरूपेण कार्यं करोति यत् वस्त्रेषु लघुतमाः डिजाइनविकल्पाः अपि महत्त्वपूर्णान् सांस्कृतिकराजनैतिकनिमित्तान् वहितुं शक्नुवन्ति। एकदा लघुविशेषतारूपेण दृष्टाः जेबाः अधुना महिलानां वर्धमानस्य स्वायत्ततायाः, समाजे समानतायाः कृते तेषां सततं संघर्षस्य च प्रतीकरूपेण स्वीकृताः सन्ति

WhatsApp