index

महिलानां फैशनस्य जेबस्य विकासः केवलं कार्यक्षमतायाः विषये एव नास्ति अपितु समाजस्य परिवर्तनशीलगतिशीलतायाः लैङ्गिकभूमिकायाः ​​च गहनतया बद्धः अस्ति। शताब्दशः यावत् जेबः पुरुषवस्त्रेषु एव आसीत्, यत्र दर्जिनः तान् कोट-पैन्ट-रूपेण सिवितुं आरब्धवन्तः येन मुद्रा-घटिका, रुमाल-इत्यादीनि नित्य-आवश्यक-वस्तूनि धारयितुं शक्यन्ते स्म

जेबः व्यावहारिकाः, सुविधायाः प्रतीकाः च आसन्, तथापि स्त्रियाः वस्त्राणि अस्य उपयोगिनो विशेषतायाः अनुपस्थिताः एव आसन् । १८, १९ शताब्द्यां एषः बहिष्कारः अस्मिन् विश्वासे मूलभूतः आसीत् यत् स्त्रियाः वस्त्रेषु जेबं योजयित्वा तेषां सुकुमारं, अलङ्कारिकं सौन्दर्यं न्यूनीकरिष्यते इति विक्टोरियायुगे प्रायः व्यावहारिकतायाः अपेक्षया सौन्दर्यस्य प्राथमिकताम् अददात् इति वस्त्रस्तरैः परिकल्पिताः भवन्ति स्म, येन जेबस्य समावेशः अनावश्यकः भोगः भवति स्म परन्तु व्यक्तिगतवस्तूनि अपि वहितुं प्रवृत्ताः महिलाः गुप्तजेबं, गुप्तपुटं, कटिभागे लघुपर्सं बद्धुं वा चतुरकार्यपरिहारस्य आश्रयं कुर्वन्ति स्म तदपि फैशनक्षेत्रे कार्यक्षमतायाः कृते तेषां युद्धं निरुद्धम् एव अभवत् । यथा यथा सामाजिकराजनैतिक-आन्दोलनानां गतिः आरब्धा तथा तथा जेबः स्वायत्ततायाः प्रतीकं जातम् ।

२० शताब्द्याः आरम्भे मताधिकारवादिनः क्रान्तिकारिणः च स्वतन्त्रतायाः, स्वायत्ततायाः, समानतायाः च युद्धस्य भागरूपेण जेबस्य आवश्यकतायाः समर्थनं कृतवन्तः अद्यत्वे महिलावस्त्रेषु व्यावहारिकजेबस्य अभावः तुच्छः इव भासते, परन्तु एतत् महिलानां अधिकारस्य समानतायाः च बृहत्तरस्य युद्धस्य ऐतिहासिकं स्मारकं वर्तते। अधिकाधिकाः डिजाइनरः कार्यात्मकफैशनं आलिंगयन्ति, तस्मात् जेबस्य विकासः गुप्तविशेषतः महिलानां वस्त्रस्य अत्यावश्यकभागं यावत् फैशनस्य समानतायाः प्रति महत्त्वपूर्णं परिवर्तनं प्रतिनिधियति

WhatsApp